A 432-4 Sāmudrikaśāstra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/4
Title: Sāmudrikaśāstra
Dimensions: 23.3 x 7.1 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 432-4 Inventory No. 60222

Title Sāmudrikaśāstra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; available fols are:7–9 and11–15

Size 22.5 x 6.7 cm

Folios 8

Lines per Folio 7–8

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

Excerpts

Beginning

///śamo dhyāyaḥ ||     ||

grīvāsu varttulā yasya pūrṇṇakuṃbhasamā bhavet |

sudhanaṃ taṃ vijānīyād āyuṣmantaṃ ca mānavaṃ ||

(2) dīrghagrīvā yatagrīvā (!) kākagrīvā (!) ca mānavāḥ |

śuṣkaskaṃdhā yakṛtkṛṣṇāḥ sarvve te śatatarjjakāḥ ||

vṛṣaskaṃdhā gaja(3)skaṃdhā kolaskandhā ca ye narāḥ |

sarvve te pārthivā jñeyā mahābhogā mahādhanāḥ ||

vadanaṃ maṇḍanaṃ yasya (4) ta ‥‥ laṃ samaṃ bhavet |

mṛgamūṣakavaktrāś ca te narā duḥkhabhāginaḥ || 4 || (fol. 7r1–4)

End

nadīnāmā ca yā nārī, yā nārī phalanāma(15v1)taḥ |

devīnāmā ca yā nārī, svayaṃ bhakṣayate patiṃ ||

tīrthanāmā ca yā nārī sā bhaved bhṛtyavarddaṇī |

vṛkṣanā(2)mā ca yā kanyā, tanmukhaṃ nāvalokayet ||

jñātavyaṃ vibudhaiḥ strīṇāṃ, lakṣaṇaṃ vāpy alakṣaṇaṃ |

kulavṛddhir yya(3)śovṛddhir llakṣmīvṛddhir bhaved yataḥ || 10 ||     || (fol. 15r7–15v3)

Colophon

iti sāmudrike strīlakṣaṇe ṣaṣṭho dhyāyaḥ samāptaḥ ||     || (fol. 15v3)

Microfilm Details

Reel No. A 432/4

Date of Filming 09-10-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-10-2006

Bibliography