A 432-4 Sāmudrikaśāstra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 432/4
Title: Sāmudrikaśāstra
Dimensions: 23.3 x 7.1 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1696
Remarks:
Reel No. A 432-4 Inventory No. 60222
Title Sāmudrikaśāstra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete; available fols are:7–9 and11–15
Size 22.5 x 6.7 cm
Folios 8
Lines per Folio 7–8
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1696
Manuscript Features
Excerpts
Beginning
///śamo dhyāyaḥ || ||
grīvāsu varttulā yasya pūrṇṇakuṃbhasamā bhavet |
sudhanaṃ taṃ vijānīyād āyuṣmantaṃ ca mānavaṃ ||
(2) dīrghagrīvā yatagrīvā (!) kākagrīvā (!) ca mānavāḥ |
śuṣkaskaṃdhā yakṛtkṛṣṇāḥ sarvve te śatatarjjakāḥ ||
vṛṣaskaṃdhā gaja(3)skaṃdhā kolaskandhā ca ye narāḥ |
sarvve te pārthivā jñeyā mahābhogā mahādhanāḥ ||
vadanaṃ maṇḍanaṃ yasya (4) ta ‥‥ laṃ samaṃ bhavet |
mṛgamūṣakavaktrāś ca te narā duḥkhabhāginaḥ || 4 || (fol. 7r1–4)
End
nadīnāmā ca yā nārī, yā nārī phalanāma(15v1)taḥ |
devīnāmā ca yā nārī, svayaṃ bhakṣayate patiṃ ||
tīrthanāmā ca yā nārī sā bhaved bhṛtyavarddaṇī |
vṛkṣanā(2)mā ca yā kanyā, tanmukhaṃ nāvalokayet ||
jñātavyaṃ vibudhaiḥ strīṇāṃ, lakṣaṇaṃ vāpy alakṣaṇaṃ |
kulavṛddhir yya(3)śovṛddhir llakṣmīvṛddhir bhaved yataḥ || 10 || || (fol. 15r7–15v3)
Colophon
iti sāmudrike strīlakṣaṇe ṣaṣṭho dhyāyaḥ samāptaḥ || || (fol. 15v3)
Microfilm Details
Reel No. A 432/4
Date of Filming 09-10-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 17-10-2006
Bibliography